Nirvana Shatkam – nirvāṇaṣaṭkam – Tradução do verso 1

Tradução do verso 1 do Sexteto do Nirvana.

मनोबुद्ध्यहङ्कारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।

न च व्योमभूमिर्न तेजो न वायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १॥

eu não [sou] [a] mente, [o] intelecto, [a] individualidade, [os] pensamentos

e [não sou] [o] ouvido, [a] língua,

e [não sou] [o] cheiro e [os dois] olhos

e não [sou] [o] céu, [a] terra, nem [o] fogo,

e nem [o] vento.

[eu sou a] essência da felicidade e da consciência,

eu [sou] shiva

eu [sou] shiva

  

मनोबुद्ध्यहङ्कारचित्तानि => मनः बुद्धि अहंकार चित्तानि 

मनः => n1s => mente

बुद्धि => n1s => intelecto

अहंकार => m => individualidade

चित्तानि => n1p ppp चित्त => pensamentos 

नाहं => न अहम्

न => indec. => não

अहम् => pron. => eu

न => indec. => não

च => indec. => e

श्रोत्रजिह्वे => श्रोत्र जिह्वे

श्रोत्र => n => ouvido

जिह्वे => f1d => língua

न => indec. => não, nem

च => indec. => e

घ्राणनेत्रे => घ्राण नेत्रे

घ्राण => cheiro

नेत्रे => f2d => dois olhos

न => não

च => e

व्योमभूमिर्न => व्योम भूमिः न

व्योम => n1s => céu

भूमिः => f1s => terra

न => não

तेजो => तेजः => m1s => fogo

न => não

वायुश्चिदानन्दरूपः => वायुः चिद्  आनन्द रूपः

वायुः => m1s => vento

चिद् => consciência

आनन्द => m => felicidade

रूपः => m1s => forma

शिवोऽहं => शिवः अहम् 

शिवः => m1s => shiva

अहम् => pron. => eu

शिवोऽहम् => शिवः अहम्

शिवः => m1s => shiva

अहम् => eu

Deixe um comentário

O seu endereço de e-mail não será publicado. Campos obrigatórios são marcados com *