Guru Stotram – Hino de Louvor ao Princípio do Guru

Guru Stotram

अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः॥१॥

akhaṇḍa-maṇḍalākāraṃ vyāptaṃ yena carācaram.
tatpadaṃ darśitaṃ yena tasmai śrī gurave namaḥ 1

अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥२॥

ajñāna-timirāndhasya jñānāñjana-śalākayā.
cakṣurunmīlitaṃ yena tasmai śrī gurave namaḥ 2

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः॥३॥

gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ
gurureva paraṃ brahma tasmai śrī gurave namaḥ 3

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित् सचराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः॥४॥

sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcit sacarācaram.
tatpadaṃ darśitaṃ yena tasmai śrī gurave namaḥ 4

चिन्मयं व्यापि यत्सर्व त्रैलोक्यं सचराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः॥५॥

cinmayaṃ vyāpi yatsarva trailokyaṃ sacarācaram.
tatpadaṃ darśitaṃ yena tasmai śrī gurave namaḥ 5

सर्व-श्रुति-शिरोरत्न- विराजित-पदाम्बुजः।
वेदान्ताम्बुज-सूर्यो यः तस्मै श्री गुरवे नमः॥६॥

sarva-śruti-śiroratna- virājita-padāmbujaḥ
vedāntāmbuja-sūryo yaḥ tasmai śrī gurave namaḥ 6

चैतन्यः शाश्वतः शान्तः व्योमातीतो निस्अनः।
बिन्दु-नाद-कलातीतः तस्मै श्री गुरवे नमः ॥७॥

caitanyaḥ śāśvataḥ śāntaḥ vyomātīto nisanaḥ
bindu-nāda-kalātītaḥ tasmai śrī gurave namaḥ 7

ज्ञान-शक्ति-समारूढः तत्त्वमाला-विभूषितः।
भुक्ति-मुक्ति-प्रदाता च तस्मै श्री गुरवे नमः॥८॥

jñāna-śakti-samārūḍhaḥ tattvamālā-vibhūṣitaḥ.
bhukti-mukti-pradātā ca tasmai śrī gurave namaḥ 8

अनेक-जन्म-सम्प्राप्त- कर्म-बन्ध-विदाहिने।
आत्मज्ञान-प्रदानेन तस्मै श्री गुरवे नमः॥९॥

aneka-janma-samprāpta- karma-bandha-vidāhine.
ātmajñāna-pradānena tasmai śrī gurave namaḥ 9

शोषणं भव-सिन्धोश्च ज्ञापनं सार-सम्पदः ।
गुरोः पादोदकं सम्यक् तस्मै श्री गुरवे नमः ॥ १० ॥

śoṣaṇaṃ bhava-sindhośca jñāpanaṃ sāra-sampadaḥ .
guroḥ pādodakaṃ samyak tasmai śrī gurave namaḥ 10

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः।
तत्त्वज्ञानात् परं नास्ति तस्मै श्री गुरवे नमः॥११॥

na guroradhikaṃ tattvaṃ na guroradhikaṃ tapaḥ.
tattvajñānāt paraṃ nāsti tasmai śrī gurave namaḥ 11

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्री जगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्री गुरवे नमः ॥ १२॥

mannāthaḥ śrījagannāthaḥ madguruḥ śrī jagadguruḥ .
madātmā sarvabhūtātmā tasmai śrī gurave namaḥ 12

गुरुरादिरनादिश्च गुरुः परमदैवतम्।
गुरोः परतरं नास्ति तस्मै श्री गुरवे नमः॥ १३॥

gururādiranādiśca guruḥ paramadaivatam.
guroḥ parataraṃ nāsti tasmai śrī gurave namaḥ 13

त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ १४॥

tvameva mātā ca pitā tvameva . tvameva bandhuśca sakhā tvameva
tvameva vidyā draviṇaṃ tvameva . tvameva sarvaṃ mama devadeva 14

Um comentário em “Guru Stotram – Hino de Louvor ao Princípio do Guru”

Deixe um comentário

O seu endereço de e-mail não será publicado. Campos obrigatórios são marcados com *