एकदा प्रातः शृगालः बकम् अवदत् – “मित्र ! श्वः त्वं मया सह भोजनं कुरु |”
- एकदा
एकदा अव्ययम् (era uma vez)
- प्रातः
अकारान्तः पुल्लिङ्गः प्रात-शब्दः (manhã)
प्रथमाविभक्ति एकवचनम्
प्रातः प्रातौ प्राताः
- शृगालः
अकारान्तः पुल्लिङ्गः शृगाल-शब्दः (chacal )
प्रथमाविभक्ति एकवचनम्
शृगालः शृगालौ शृगालाः
- बकम्
अकारान्तः पुल्लिङ्गः बक-शब्दः (garça)
द्वित्यविभक्ति एकवचनम्
बकम्[2/1] बकौ[2/2] बकान्[2/3]
- अवदत्
क्रियपदम् वद्-धातुः भ्वदिगणः (dizer)
प्रथमापुरुषः एकवचनम्
अवदत् [III/1] अवदताम् [III/2] अवदन् [III/3]
- मित्र
अकारान्तः पुल्लिङ्गः मित्र-शब्दः (amigo)
संबोदन एकवचनम्
मित्रः[1/1] मित्रौ[1/2] मित्राः[1/3]
हे मित्र[8/1] हे मित्रौ[8/2] हे मित्राः[8/3]
- श्वः (amanhã)
अव्ययम्
- त्वं
दकारान्तः युष्मद् शब्दः त्रिषु लिङ्गेषु समानरूपः (você)
प्रथमविभक्ति एकवचनम्
त्वम् [1/1] युवाम्[1/2] यूयम्[1/3]
- मया
दकारान्तः अस्मद् शब्दः त्रिषु लिङ्गेषु समानरूपः (I)
तृतीयाविभक्ति एकवचनम्
मया [3/1] आवाभ्याम् [3/2] अस्माभिः [3/3]
- सह (junto)
अव्ययम्
- भोजनं
अकारान्तः नपुंसकलिङ्गः भोजन शब्दः (refeição)
प्रथमाविभक्ति एकवचनम्
- कुरु
क्रियपदम् कृ-धातुः तनादिगणः (fazer)
लोट्-लकारः
द्वितीयपुरुषः एकवचनम्
कुरु[II/1] कुरुतम्[II/2] कुरुत[II/3]