Exemplo de análise de palavras (पदविचारः) de uma sentença em sânscrito

एकदा प्रातः शृगालः बकम् अवदत्  – “मित्र ! श्वः त्वं मया सह भोजनं कुरु |”

  • एकदा

एकदा अव्ययम् (era uma vez)

  • प्रातः

अकारान्तः पुल्लिङ्गः प्रात-शब्दः (manhã)

प्रथमाविभक्ति एकवचनम् 

प्रातः प्रातौ प्राताः

  • शृगालः

अकारान्तः पुल्लिङ्गः शृगाल-शब्दः (chacal )

प्रथमाविभक्ति एकवचनम् 

शृगालः शृगालौ शृगालाः 

  • बकम् 

अकारान्तः पुल्लिङ्गः बक-शब्दः (garça)

द्वित्यविभक्ति एकवचनम् 

बकम्[2/1] बकौ[2/2] बकान्[2/3]

  • अवदत्  

क्रियपदम् वद्-धातुः भ्वदिगणः (dizer)

प्रथमापुरुषः एकवचनम् 

अवदत् [III/1] अवदताम् [III/2]  अवदन् [III/3]

  • मित्र

अकारान्तः पुल्लिङ्गः मित्र-शब्दः (amigo)

संबोदन एकवचनम्

मित्रः[1/1] मित्रौ[1/2] मित्राः[1/3] 

हे मित्र[8/1] हे मित्रौ[8/2] हे मित्राः[8/3]

  • श्वः (amanhã)

अव्ययम् 

  • त्वं 

दकारान्तः युष्मद् शब्दः त्रिषु लिङ्गेषु समानरूपः (você)

प्रथमविभक्ति एकवचनम् 

त्वम् [1/1] युवाम्[1/2] यूयम्[1/3]

  • मया

दकारान्तः अस्मद् शब्दः त्रिषु लिङ्गेषु समानरूपः (I)

तृतीयाविभक्ति एकवचनम् 

मया [3/1] आवाभ्याम् [3/2] अस्माभिः [3/3]

  • सह  (junto)

अव्ययम् 

  • भोजनं 

अकारान्तः नपुंसकलिङ्गः भोजन शब्दः (refeição)

प्रथमाविभक्ति एकवचनम् 

  • कुरु

क्रियपदम् कृ-धातुः तनादिगणः (fazer)

लोट्-लकारः 

द्वितीयपुरुषः एकवचनम् 

कुरु[II/1] कुरुतम्[II/2] कुरुत[II/3] 

Deixe um comentário

O seu endereço de e-mail não será publicado. Campos obrigatórios são marcados com *