Nirvana Shatkam – Sexteto do Nirvana – Verso 2

न च प्राणसंज्ञो न वै पञ्चवायुर्न वा सप्तधातुर्न वा पञ्चकोशः ।

न वाक्पाणिपादौ न चोपस्थपायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २॥

E não sou o que é conhecido como prana, nem mesmo os cinco ventos ou os sete elementos ou as cinco coberturas. Não sou a fala, as mãos, os dois pés e nem órgãos genitais, nem órgãos excretores. Eu sou a essência da felicidade e da consciência. Eu sou Shiva. Eu sou Shiva. 

न => não

च => e

प्राणसंज्ञो => प्राण संज्ञो => प्राण + संज्ञः => bahuvrihi => o que é conhecido como prana

न => não

वै => mesmo

पञ्चवायुर्न => पञ्च वायुः न

पञ्च => cinco

वायुः => m1s => vento

न   => não

वा => ou

सप्तधातुर्न => सप्त  धातुः न

सप्त => sete 

धातुः => m1s => elemento

न => não

वा => ou

पञ्चकोशः => पञ्च कोशः

पञ्च => cinco

कोशः => coberturas

न => na

वाक्पाणिपादौ => वाक् पाणि पादौ

वाक् => f => fala

पाणि => m => mão

पादौ => m1d => dois pés

न => não

चोपस्थपायुश्चिदानन्दरूपः => च उपस्थ पायुः  चिद्  आनन्द रूपः

च => e

उपस्थ => m => órgãos genitais

पायुः => m1s => órgão excretor

चिद् => consciência

आनन्द => felicidade

रूपः => m1s => forma

शिवोऽहं => शिवः अहम् 

शिवः => m1s => shiva

अहम् => pron. => eu

शिवोऽहम् => शिवः अहम्

शिवः => m1s => shiva

अहम् => eu

Deixe um comentário

O seu endereço de e-mail não será publicado. Campos obrigatórios são marcados com *