Declinações de palavra masculina terminada em t seguindo os sutras do Aṣṭādhyāyī de Pāṇini maharṣi

.भूभृत्

१/१

भूभृत् (सुं)

भूभृत् (स्) // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृत् // सुप्-तिङन्तं पदम् [१.४.१४], हल्-ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् [६.१.६८]

भुभृद् / भूभृत् // झलां जशोSन्ते [८.२.३९] / वाSवसाने [८.४.५६] , विरामोSवसानम् [१.४.११०]

१/३

भूभृत्

भूभृत् (औ)

भूभृतौ

१ / ३

भूभृत्

भूभृत् (जस्)

भूभृत् (अस्) //  चुटू  [१.३.७]

भूभृतस्

भूभृत(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५],  विरामोSवसानम् [१.४.११०]

2 / 1

भूभृत्

भूभृत् (अम्)

भूभृतम्

२ / २

भूभृत्

भूभृत् (औट्)

भूभृत् (औट्) //

भूभृत् (औ) // हलन्त्यम् [१.३.३]

भूभृतौ

२ / ३

भूभृत्

भूभृत् (शस्)

भूभृत् (अस्) //  चुटू  [१.३.७]

भूभृतस्

भूभृत(रुं) //  स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५]

३/१

भूभृत्

भूभृत्(टा)

भूभृत् (आ) //  चुटू  [१.३.७]

३ / २

भूभृत्

भूभृत् (भ्याम्)

भूभृद्भ्याम् // झलां जशोSन्ते [८.२.३९]

३ / ३

भूभृत्

भूभृत्(भिस्)

भूभृत्(भि)(रुं) // स-सजुषो रुः [८.२.६६]

भूभृत् (भिर्) // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृत् (भिः) // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

भूभृद्भिः // झलां जश् झशि [८.४.५३]

४/१

भूभृत्

भूभृत् (ङे)

भूभृते // लश्क्वतद्धिते [१.३.८]

४/२

भूभृत्

भूभृत् (भ्याम्)

भूभृद्भ्याम् // झलां जश् झशि [८.४.५३]

४/३

भूभृत्

भूभृत्(भ्यस्)

भूभृद्भ्यस् // झलां जश् झशि [८.४.५३]

भूभृद्भ्य(रुं) // स-सजुषो रुः [८.२.६६]

भूभृद्भ्यर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृद्भ्यः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

५/१

भूभृत्

भूभृत् (ङसि)

भूभृत् (असि) // लश्क्वतद्धिते [१.३.८]

भूभृत(स्)

भूभृत(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

५/२

भूभृत्

भूभृत् (भ्याम्)

भूभृद्भ्याम् // झलां जश् झशि [८.४.५३]

५/३

भूभृत्

भूभृत्(भ्यस्)

भूभृद्भ्यस् // झलां जश् झशि [८.४.५३]

भूभृद्भ्य(रुं) // स-सजुषो रुः [८.२.६६]

भूभृद्भ्यर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृद्भ्यः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

६/१

भूभृत्

भूभृत् (ङस्)

भूभृतस् // लश्क्वतद्धिते [१.३.८]

भूभृत(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

६/२

भूभृत्

भूभृत् (ओस्)

भूभृतोस्

भूभृतो(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतोर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतोः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

६/३

भूभृत्

भूभृत् (आम्)

भूभृताम्

७/१

भूभृत्

भूभृत् (ङि)

भूभृति // लश्क्वतद्धिते [१.३.८]

७/२

भूभृत्

भूभृत्(ओस्)

भूभृतोस्

भूभृतो(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतोर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतोः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

७/३

भूभृत्

भूभृत्(सुप्)

भूभृत्सु // हलन्त्यम् [१.३.३]

८/१

भूभृत् (सुं)

भूभृत् (स्) // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृत् // सुप्-तिङन्तं पदम् [१.४.१४], हल्-ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् [६.१.६८]

भुभृद् / भूभृत् // झलां जशोSन्ते [८.२.३९] / वाSवसाने [८.४.५६] , विरामोSवसानम् [१.४.११०]

८/२

भूभृत्

भूभृत् (औ)

भूभृतौ

८/३

भूभृत्

भूभृत् (जस्)

भूभृत् (अस्) //  चुटू  [१.३.७]

भूभृतस्

भूभृत(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५],  विरामोSवसानम् [१.४.११०]

Deixe um comentário

O seu endereço de e-mail não será publicado. Campos obrigatórios são marcados com *