Vairagya Shatakam – 35

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् ।

लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्यसमाधिसिद्धसुलभे बुद्धिं विधध्वं बुधाः ॥ ३५॥

as alegrias são como raios faiscando e brilhando em meio ao vazio de nuvens

a vida é transitória como a água dissolvida na pétala de lótus aberto pelo vento

os desejos das pessoas jovens são instáveis

rapidamente percebendo, os sábios fixam a mente facilmente em Yoga pelo samadhi alcançado com paciência

भोगा = भोगाः = prazeres, alegrias

मेघवितानमध्यविलसत्सौदामिनीचञ्चला =  मेघ वितान मध्य विलसत् सौदामिनी चञ्चला = raios faiscando e brilhando em meio ao vazio de nuvens

मेघ = m = nuvem

वितान = vazio

मध्य = meio

विलसत् = brilhando

सौदामिनी = faiscando

चञ्चला: = raios

आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् = आयुः वायु विघट्टित अब्ज पटली लीन अम्बुवत्  भङ्गुरम्  = a vida é transitória como a água dissolvida na folha de lótus aberto pelo vento

आयुः = f1s = vida

वायु = ar, vento

विघट्टित = quebrado, aberto

अब्ज = lótus

पटली = folha

लीन = dissolvido

अम्बुवत्  = como água

भङ्गुरम् = transitório, perecível

लोला = instável, que treme

यौवनलालसास्तनुभृतामित्याकलय्य = यौवन लालसाः तनुभृताम् इति आकलय्य = percebendo os desejos das pessoas jovens

यौवन = juventude

लालसाः = m1p = desejos

तनुभृताम्  = m6p = seres humanos

इति = “”

आकलय्य = considerando, oferecendo, percebendo

द्रुतं = rapidamente, escorpião, árvore

योगे = em Yoga

धैर्यसमाधिसिद्धसुलभे =धैर्य समाधि सिद्ध सुलभे

धैर्य = paciência

समाधि = samaadhi

सिद्ध = realizado

सुलभे = fácil, facilmente alcançado

बुद्धिं = mente

विधध्वं = fixar

बुधाः = sábios

Vairagya Satakam – verso 2

vagando [por] regiões inigualáveis e inatingíveis, não alcancei nenhum resultado,

tendo abandonado nascimento, família, orgulho e honra, realizado serviços sem resultados,

desfrutei destituído de propósito com medo na casa de outros

como um corvo sedento que sobrevoa [sobre] o demérito das ações dos maliciosos agora também não se satisfaz.

भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं  

त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।

भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया 

काकवत् तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥ २॥

भ्रान्तं = ato de vagar, vaguear, vagando

देशमनेकदुर्गविषमं = देशम् अनेक दुर्ग विषमम् 

देशम् = m8s = região, lugar

अनेक = muitos

दुर्ग = difícil de alcançar, inatingível

विषमम् = inigualável

प्राप्तं = alcançado

न  = na

किञ्चित्फलं  = किञ्चित् फलम् 

किञ्चित् = algum

फलम्  = resultado, fruto

त्यक्त्वा = tendo abandonado

जातिकुलाभिमानमुचितं = जाति कुल अभिमानम् उचितम् 

जाति = nascimento

कुल = família

अभिमानम् = traiçoeiro, orgulho, insolência

उचितम् = agradável, apropriado, honra

सेवा = serviço

कृता = feito, realizado

निष्फला = infrutífero, sem resultados

भुक्तं = desfrutado

मानविवर्जितं

मान = opinião, ideia, propósito

विवर्जितम् = abandonado, destituído

परगृहेष्वाशङ्कया = परगृहेष्व शङ्कया 

परगृहेषु = m7s = na casa de outros

आशङ्कया = f3s = medo, apreensão

काकवत् = indec. = como um corvo

तृष्णे = sedento, desejoso

जृम्भसि  = sobrevoas

पापकर्मपिशुने  = पाप कर्म पिशुने 

पाप = paapa = demérito

कर्म = karma = ação

पिशुने = m7s =  nos maliciosos

नाद्यापि = न अद्य अपि 

न = não

अद्य = agora

अपि = também

सन्तुष्यसि = se satisfaz

nyaya sutras 1.1.16 – a mente não é multitarefa

Quase todos os dias fico impressionado com a sabedoria da Índia. Hoje, foi lendo Nyaya Sutras e vendo que eles já sabiam que não existe a capacidade humana de prestar atenção a múltiplas coisas simultaneamente. Isto é expresso no Sutra 1.1.16:


युगपञ्ज्ञानानुत्पत्तिः मनसो लिङ्गम्


[a] marca (लिङ्गम्) da mente (मनसः) [é o] fracasso (अनुत्पत्तिः) [em] simultaneamente (युगपत्) [conhecer múltiplos] conhecimentos


युगपञ्ज्ञानानुत्पत्तिः = युगपत् ज्ञान अनुत्पत् तिः
युगपत् = indec. = simultaneamente
ज्ञान = m = conhecimento, consciência
अनुत्पत्तिः = f1s = falha, não produção
मनसो = मनसः = n6s = da mente
लिङ्गम् = n1s = marca, sinal


Os Nyaya Sutras foram compostos entre o século VI AC e o século II DC, mas só recentemente os neurocientistas puderam dar algumas provas da ausência de capacidade multitarefa para os seres humanos. Por exemplo, em “Multicostes of Multitasking” Madore e Wagner (2019) dizem:


“Na verdade, multitarefa é quase sempre um termo impróprio, já que a mente e o cérebro humanos não possuem arquitetura para realizar duas ou mais tarefas simultaneamente.”

Como lidar com o desejo

यतो न कामप्राप्त्या कामप्रविलयः अपि तु दोषपरिभावनाभुवा प्रसङ्ख्यानेन ( मण्डनमिश्र ब्रह्मसिद्धि )

pois [a] dissolução do desejo não [é alcançada] pela obtenção [do que se] deseja mas certamente por  prasaṅkhyāna  com base na contemplação do defeito [do objeto desejado].

यतो = यतः (हशि च ६.१.११४ ) = indec. = pois, onde

न = indec. = não

कामप्राप्त्या = काम प्राप्त्या (षष्टी-तत्पुरुष-समास) = pela obtenção do desejo (ou do que é desejado)

काम = masc. = desejo

प्राप्त्या = fem. 3 sing. = प्राप्ति = pela obtenção

कामप्रविलयः = काम प्रविलयः ( षष्टी-तत्पुरुष-समास )

काम = masc. = desejo

प्रविलयः = masc. 1 sing. = dissolução

अपि = indec. = e, também, certamente

तु = indec. = mas

दोषपरिभावनाभुवा = ( ( दोष परिभावना – षष्टी-तत्पुरुष-समास ) भुवा – सप्तमी-तत्पुरुष-समास)

दोष = masc. = defeito

परिभावना = fem. = contemplação

भुवा = fem. 3. sing = भू = pela/por/com base

प्रसङ्ख्यानेन = 3 sing = por  prasaṅkhyānena

Declinações de palavra masculina terminada em t seguindo os sutras do Aṣṭādhyāyī de Pāṇini maharṣi

.भूभृत्

१/१

भूभृत् (सुं)

भूभृत् (स्) // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृत् // सुप्-तिङन्तं पदम् [१.४.१४], हल्-ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् [६.१.६८]

भुभृद् / भूभृत् // झलां जशोSन्ते [८.२.३९] / वाSवसाने [८.४.५६] , विरामोSवसानम् [१.४.११०]

१/३

भूभृत्

भूभृत् (औ)

भूभृतौ

१ / ३

भूभृत्

भूभृत् (जस्)

भूभृत् (अस्) //  चुटू  [१.३.७]

भूभृतस्

भूभृत(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५],  विरामोSवसानम् [१.४.११०]

2 / 1

भूभृत्

भूभृत् (अम्)

भूभृतम्

२ / २

भूभृत्

भूभृत् (औट्)

भूभृत् (औट्) //

भूभृत् (औ) // हलन्त्यम् [१.३.३]

भूभृतौ

२ / ३

भूभृत्

भूभृत् (शस्)

भूभृत् (अस्) //  चुटू  [१.३.७]

भूभृतस्

भूभृत(रुं) //  स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५]

३/१

भूभृत्

भूभृत्(टा)

भूभृत् (आ) //  चुटू  [१.३.७]

३ / २

भूभृत्

भूभृत् (भ्याम्)

भूभृद्भ्याम् // झलां जशोSन्ते [८.२.३९]

३ / ३

भूभृत्

भूभृत्(भिस्)

भूभृत्(भि)(रुं) // स-सजुषो रुः [८.२.६६]

भूभृत् (भिर्) // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृत् (भिः) // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

भूभृद्भिः // झलां जश् झशि [८.४.५३]

४/१

भूभृत्

भूभृत् (ङे)

भूभृते // लश्क्वतद्धिते [१.३.८]

४/२

भूभृत्

भूभृत् (भ्याम्)

भूभृद्भ्याम् // झलां जश् झशि [८.४.५३]

४/३

भूभृत्

भूभृत्(भ्यस्)

भूभृद्भ्यस् // झलां जश् झशि [८.४.५३]

भूभृद्भ्य(रुं) // स-सजुषो रुः [८.२.६६]

भूभृद्भ्यर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृद्भ्यः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

५/१

भूभृत्

भूभृत् (ङसि)

भूभृत् (असि) // लश्क्वतद्धिते [१.३.८]

भूभृत(स्)

भूभृत(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

५/२

भूभृत्

भूभृत् (भ्याम्)

भूभृद्भ्याम् // झलां जश् झशि [८.४.५३]

५/३

भूभृत्

भूभृत्(भ्यस्)

भूभृद्भ्यस् // झलां जश् झशि [८.४.५३]

भूभृद्भ्य(रुं) // स-सजुषो रुः [८.२.६६]

भूभृद्भ्यर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृद्भ्यः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

६/१

भूभृत्

भूभृत् (ङस्)

भूभृतस् // लश्क्वतद्धिते [१.३.८]

भूभृत(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

६/२

भूभृत्

भूभृत् (ओस्)

भूभृतोस्

भूभृतो(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतोर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतोः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

६/३

भूभृत्

भूभृत् (आम्)

भूभृताम्

७/१

भूभृत्

भूभृत् (ङि)

भूभृति // लश्क्वतद्धिते [१.३.८]

७/२

भूभृत्

भूभृत्(ओस्)

भूभृतोस्

भूभृतो(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतोर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतोः // खरवसानयोर्विसर्जनीयः [८.३.१५] , विरामोSवसानम् [१.४.११०]

७/३

भूभृत्

भूभृत्(सुप्)

भूभृत्सु // हलन्त्यम् [१.३.३]

८/१

भूभृत् (सुं)

भूभृत् (स्) // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृत् // सुप्-तिङन्तं पदम् [१.४.१४], हल्-ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् [६.१.६८]

भुभृद् / भूभृत् // झलां जशोSन्ते [८.२.३९] / वाSवसाने [८.४.५६] , विरामोSवसानम् [१.४.११०]

८/२

भूभृत्

भूभृत् (औ)

भूभृतौ

८/३

भूभृत्

भूभृत् (जस्)

भूभृत् (अस्) //  चुटू  [१.३.७]

भूभृतस्

भूभृत(रुं) // स-सजुषो रुः [८.२.६६]

भूभृतर् // उपदेशेSजनुनासिक इत् [१.३.२] , मुखनासिकावचनोSनुनासिकः [१.१.८]

भूभृतः // खरवसानयोर्विसर्जनीयः [८.३.१५],  विरामोSवसानम् [१.४.११०]

Tradução – Virupakshasika Capítulo 2 Verso 9

Tradução do verso 2.9 e do bhashya deste verso feito por Vidyacakravartin. Tradução baseada no texto de David Peter Lawrence.

Esta tradução tomou como base a tradução disponível no livro The Teachings of the Odd-Eyed One: A Study and Translation of the Virupaksapancasika, with the Commentary of Vidyacakravartin . Em vários aspectos a tradução que eu estou disponibilizando aqui difere da apresentada no livro. Provavelmente, pela falta de experiência minha em traduções do sânscrito. A minha principal intenção é apontar o significado das palavras que compõem o verso e o Bhashya e em alguns casos apontar aspectos gramaticais.

प्रत्यवमर्शात्मासौ चितिः स्वरसवाहिनी परा वाग् या । आद्यन्तप्रत्याहृतवर्णगणा सत्यहन्ता सा ॥९॥

pratyavamarśātmāsau citiḥ svarasavāhinī parā vāg yā । ādyantapratyāhṛtavarṇagaṇā satyahantā sā ॥9॥

Essa (असौ) consciência [चितिः] [é] [a] natureza (आत्मा) da deliberação sobre si (प्रत्यवमर्श), [é] a fala [वाक्] suprema [परा], fluindo [वाहिनी] em sua própria essência (स्वरस), que (या) [está] contida (प्रत्याहृत) no grupo (गणा) de fonemas (वर्ण) do primeiro ao último. Esta (सा) [é] em realidade (सति) a subjetividade/eu-dade (अहन्ता).

Detalhes da tradução do verso

प्रत्यवमर्शात्मासौ = ( प्रत्यवमर्श आत्मा TP6) असौ

प्रत्यवमर्श = reflexão; contemplação, deliberação

आत्मा = ātmā: m1s: ātman = essence, nature, character

असौ  = asau: f1s: adas = aquela, essa

चितिः = citis: f1s: citi = consciência, mente, intelecto

स्वरसवाहिनी = ( स्वरस वाहिनी TP7) = fluindo em sua própria essência

स्वरस = essência própria 

वाहिनी = vāhinī: f1s: vāhin = fluxo, fluindo

परा = parA = suprema

वाग् = वाक् => fala

या = pronome relativo feminino nominativo singular = que, quem

आद्यन्तप्रत्याहृतवर्णगणा = आद्यन्त प्रत्याहृत वर्ण गणा

आद्यन्त = primeiro e último

प्रत्याहृत = contido

वर्ण = letra, fonema

गणा = f1s: gaṇa = grupo

सत्यहन्ता = सति अहन्ता =

सति = sati: m7s: sat = em realidade, na verdade

अहन्ता = f1s = estado de ser eu, eu-dade, subjetividade

सा = pron. demonstrativo f1s = esta

Bhashya

प्रत्यवमर्शात्मा  विमर्शस्वभावा । असौ सर्वस्यैव स्वानुभवसिद्वत्वाद् असावित्यध्यक्षतया निर्देष्टुमुचिता । चितिः विगलितचेत्योपरागा चेतनस्य स्वरूपेणावस्थितिः । स्वरसवाहिनी निरोधकाभावादनिशं स्फुरद्रूपा । सा विमर्शमयत्वाद् वाक् । तत्रापि स्वरूपज्योतिष्ट्वेनैव प्रकाशनात् स्वरूपव्यतिरिक्तपस्यन्त्यादिरूपा नेयम् , अपि तु परैव, यदागमः – स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी इति । शुद्धवाग्रूपत्वाद् येयं वर्णात्मिका , सा प्रत्याहारयुक्त्या गृहीताभ्यामकारहकाराब्यामहन्तेति निरुच्यते , न पुनरहामिति प्रतियमानतयैवेयमहन्ता 

Essa (असौ) [é] [a] natureza (आत्मा) da deliberação sobre si (प्रत्यवमर्श) significa [que tem] a natureza da deliberação. Essa (असौ) [significa] [a] agradável definição pelo perceptível devido a ter realizado o entendimento de si própria e portanto de tudo. Consciência (चितिः) significa dissolvida, [o] desejo de fazer brilhar e estabelecida pela própria natureza  da consciência. A afirmação “ fluindo [वाहिनी] em sua própria essência (स्वरस)” significa [a] forma da existência do obstrutor [que] vibra incessantemente. Esta (सा) significa [a] fala [é] constituída por introspecção.

Portanto, também nesse caso, pelo estado de ser a dispersão do brilho da própria natureza a partir do iluminante, [ela é a] primeira aparência [para os] que enxergam além da própria natureza. E, também, não [é] esta então suprema quando se afastando – [a] luz da própria forma portanto [é o] fim sutil inseparável da fala.

Esta que devido à fala pura [é] composta de fonemas, ela pela união na dissolução é terminada por ha [e] entendida por A [e] HA, não é expressa, nem [é] novamente “Eu”. Então esta subjetividade [é] pacificada por restaurar(-se)

Detalhes da tradução

प्रत्यवमर्शात्मा  विमर्शस्वभावा ।

प्रत्यवमर्शात्मा significa a natureza da deliberação

प्रत्यवमर्शात्मा  is विमर्शस्वभावा = 

विमर्शस्वभावा = विमर्श स्वभावा TP6 = [a] natureza da deliberação

विमर्श = reflexão, consideração, deliberação

स्वभावा = f1s = natureza, condição própria, estado de ser

असौ सर्वस्यैव स्वानुभवसिद्वत्वाद् असावित्यध्यक्षतया निर्देष्टुमुचिता ।

असौ  = सर्वस्यैव स्वानुभवसिद्वत्वाद् असावित्यध्यक्षतया निर्देष्टुमुचिता = essa [significa] devido a ter realizado o entendimento de si própria e portanto de tudo, [a] agradável definição pelo perceptível.

सर्वस्यैव = सर्वस्य एव = portanto de todos/tudo

स्वानुभवसिद्वत्वाद् => ( ( स्व अनुभव ) सिद्वत्वात् TP6) = devido a ter realizado a percepção de si

स्व = próprio

अनुभव = percepção, entendimento

सिद्धत्वात् = n5s = devido a ter alcançado/realizado

असावित्यध्यक्षतया = असावित् अध्यक्षतया

असाविति =   असौ इति = 

असौ =  f1s: adas = essa

इति = “”

अध्यक्षतया  = f3s ppp: pelo perceptível 

निर्देष्टुमुचिता = निर्देष्टुम् उचिता = [a] agradável definição 

निर्देष्टुम् = infinitivo de निर्देष् = definir, guiar 

उचिता = ucitā: f1s ppp : ucita = prazeroso, agradável

चितिः विगलितचेत्योपरागा चेतनस्य स्वरूपेणावस्थितिः ।

चितिः significa विगलितचेत्योपरागा चेतनस्य स्वरूपेणावस्थितिः =  dissolvida, [o] desejo de fazer brilhar e estabelecida pela própria natureza  da consciência

विगलितचेत्योपरागा = विगलित च इति ओप रागा

विगलित च इति ओपरागा = 

विगलित = esvaziado, secado, dissolvido

च = e

इति = “”

ओप = fazer brilhar, polir

रागा = f1s = paixão, desejo

चेतनस्य => 6s = da consciência

स्वरूपेणावस्थितिः = स्वरूपेण अवस्थितिः = estabelecida pela própria natureza

स्वरूपेण = pela própria natureza 

अवस्थितिः = f1s: avasthiti = situada, estabelecida

स्वरसवाहिनी निरोधकाभावादनिशं स्फुरद्रूपा । 

स्वरसवाहिनी significa निरोधकाभावादनिशं स्फुरद्रूपा = [a] forma da existência do obstrutor [que] vibra incessantemente 

निरोधकाभावादनिशं स्फुरद्रूपा   = निरोधक अभावत् अनिशम् = incessantemente desde a existência do impedidor

निरोधका = 6s  = obstrutor, confinador, impedidor

भावात् = 5s = do ser, da existência

अनिशम् = indec. = incesantemente, continuamente

स्फुरद्रूपा = स्फुरत् रूपा = [a] forma [que] vibra

स्फुरत् = que treme, tremendo, que vibra

रूपा = f1s = forma

सा विमर्शमयत्वाद् वाक् ।

सा significa विमर्शमयत्वाद् वाक् = [a] fala [é] constituída por introspecção 

विमर्शमयत्वाद् वाक्  = (विमर्शम् अयत्वात् TP6) वाक् = 

विमर्शम् =  m2s = reflexão, introspecção

अयत्वात् = 5s desde ser constituída

वाक् = fala

तत्रापि स्वरूपज्योतिष्ट्वेनैव प्रकाशनात् स्वरूपव्यतिरिक्तपस्यन्त्यादिरूपा नेयम् , अपि तु परैव, यदागमः – स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी इति ।

Portanto, também nesse caso, pelo estado de ser a dispersão do brilho da própria natureza a partir do iluminante, [ela é a] primeira aparência [para os] que enxergam além da própria natureza. E, também, não [é] esta então suprema quando se afastando – [a] luz da própria forma portanto [é o] fim sutil inseparável da fala.

तत्रापि = तत्र अपि =

तत्र = lá, nesse caso

अपि = também

स्वरूपज्योतिष्ट्वेनैव = ( स्वरूप ज्योतिष्ट्वेन 3s, TP6) एव = portanto pelo estado de ser a dispersão do brilho da própria natureza

स्वरूप = própria natureza

ज्योतिष्ट्वेन = 3s = pelo estado de ser a dispersão do brilho

एव = portanto

प्रकाशनात् = n5s = desde o iluminante

स्वरूपव्यतिरिक्तपश्यन्त्यादिरूपा = स्वरूप व्यतिरिक्त पश्यन्ति आदिरूपा = primeira aparência [para os] que enxergam além da própria natureza

स्वरूप = própria natureza 

व्यतिरिक्त = indo além, excessivo, imoderado

पश्यन्ति  = n1/2p = que veem/enxergam

आदिरूपा = f1s = primeira aparência

नेयम् =  न इयम् = 

न = não

इयम् = f1s इदम् = esta

अपि => também

तु => e, mas

परैव => परा एव =

परा = suprema  

एव = portanto, então

यदागमः = यदा गमः =

यदा  = quando, sempre que

गमः = se afastando

स्वरूपज्योतिरेवान्तः = स्वरूप ज्योतिः एव अन्तः = [a] luz da própria forma portanto é o fim

स्वरूप = própria forma 

ज्योतिः = m1s = luz

एव = portanto, então

अन्तः = m1s = fim, limite

सूक्ष्मा = f1s = sutil

वागनपायिनी = (वाग् अनपायिनी TP6) = inseparável da fala

वाग् = fala 

अनपायिनी = inseparável

इति = “”

शुद्धवाग्रूपत्वाद् येयं वर्णात्मिका , सा प्रत्याहारयुक्त्या गृहीताभ्यामकारहकाराब्यामहन्तेति निरुच्यते , न पुनरहामिति प्रतियमानतयैवेयमहन्ता 

Esta que devido à fala pura [é] composta de fonemas, ela pela união na dissolução é terminada por ha [e] entendida por A [e] HA, não é expressa, nem [é] novamente “Eu”. Então esta subjetividade [é] pacificada por restaurar(-se)

शुद्धवाग्रूपत्वाद्  = शुद्ध वाग् रूपत्वात्

येयं = येयम् = या इयम् = 

या = pron. relativo que 

इयम् = f1s इदम् = esta

वर्णात्मिका =वर्ण आत्मिका

वर्ण = letra, fonema

आत्मिका = f1s = composta de fonemas

सा = essa, a, aquela

प्रत्याहारयुक्त्या =प्रत्याहार युक्त्या = pela união com/da dissolução

प्रत्याहार = m = reabsorção, dissolução

युक्त्या = f3s: yukti = união, junção conexão

गृहीताभ्यामकारहकाराभ्यामहन्तेति = गृहीताभ्याम् ( अकार  हकाराभ्याम् DVD) अहन्त इति = é terminada por ha [e] entendida por A [e] HA

गृहीताभ्याम् = ppp 3d = pelas as duas recebidas, aceitas, obtidas, entendidas

अकार हकाराभ्याम् = por/com A [e] HA

अहन्त = terminando com HA

इति = “”

निरुच्यते = não expressa 

न = não

पुनरहामिति = पुनः अहाम् इति

प्रतियमानतयैवेयमहन्ता = प्रतियम् आनत एव इयम् अहन्ता = então esta subjetividade [é] pacificada por restaurar(-se)

प्रतियम् = restaurar, retornar, é equivalente

आनत = obediente, pacificada

एव = portanto, então

इयम् = f1s इदम् = esta

अहन्ता = f1s = subjetividade, eu-dade

Nirvana Shatkam – Sexteto do Nirvana – Verso 2

न च प्राणसंज्ञो न वै पञ्चवायुर्न वा सप्तधातुर्न वा पञ्चकोशः ।

न वाक्पाणिपादौ न चोपस्थपायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २॥

E não sou o que é conhecido como prana, nem mesmo os cinco ventos ou os sete elementos ou as cinco coberturas. Não sou a fala, as mãos, os dois pés e nem órgãos genitais, nem órgãos excretores. Eu sou a essência da felicidade e da consciência. Eu sou Shiva. Eu sou Shiva. 

न => não

च => e

प्राणसंज्ञो => प्राण संज्ञो => प्राण + संज्ञः => bahuvrihi => o que é conhecido como prana

न => não

वै => mesmo

पञ्चवायुर्न => पञ्च वायुः न

पञ्च => cinco

वायुः => m1s => vento

न   => não

वा => ou

सप्तधातुर्न => सप्त  धातुः न

सप्त => sete 

धातुः => m1s => elemento

न => não

वा => ou

पञ्चकोशः => पञ्च कोशः

पञ्च => cinco

कोशः => coberturas

न => na

वाक्पाणिपादौ => वाक् पाणि पादौ

वाक् => f => fala

पाणि => m => mão

पादौ => m1d => dois pés

न => não

चोपस्थपायुश्चिदानन्दरूपः => च उपस्थ पायुः  चिद्  आनन्द रूपः

च => e

उपस्थ => m => órgãos genitais

पायुः => m1s => órgão excretor

चिद् => consciência

आनन्द => felicidade

रूपः => m1s => forma

शिवोऽहं => शिवः अहम् 

शिवः => m1s => shiva

अहम् => pron. => eu

शिवोऽहम् => शिवः अहम्

शिवः => m1s => shiva

अहम् => eu

Nirvana Shatkam – nirvāṇaṣaṭkam – Tradução do verso 1

Tradução do verso 1 do Sexteto do Nirvana.

मनोबुद्ध्यहङ्कारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।

न च व्योमभूमिर्न तेजो न वायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १॥

eu não [sou] [a] mente, [o] intelecto, [a] individualidade, [os] pensamentos

e [não sou] [o] ouvido, [a] língua,

e [não sou] [o] cheiro e [os dois] olhos

e não [sou] [o] céu, [a] terra, nem [o] fogo,

e nem [o] vento.

[eu sou a] essência da felicidade e da consciência,

eu [sou] shiva

eu [sou] shiva

  

मनोबुद्ध्यहङ्कारचित्तानि => मनः बुद्धि अहंकार चित्तानि 

मनः => n1s => mente

बुद्धि => n1s => intelecto

अहंकार => m => individualidade

चित्तानि => n1p ppp चित्त => pensamentos 

नाहं => न अहम्

न => indec. => não

अहम् => pron. => eu

न => indec. => não

च => indec. => e

श्रोत्रजिह्वे => श्रोत्र जिह्वे

श्रोत्र => n => ouvido

जिह्वे => f1d => língua

न => indec. => não, nem

च => indec. => e

घ्राणनेत्रे => घ्राण नेत्रे

घ्राण => cheiro

नेत्रे => f2d => dois olhos

न => não

च => e

व्योमभूमिर्न => व्योम भूमिः न

व्योम => n1s => céu

भूमिः => f1s => terra

न => não

तेजो => तेजः => m1s => fogo

न => não

वायुश्चिदानन्दरूपः => वायुः चिद्  आनन्द रूपः

वायुः => m1s => vento

चिद् => consciência

आनन्द => m => felicidade

रूपः => m1s => forma

शिवोऽहं => शिवः अहम् 

शिवः => m1s => shiva

अहम् => pron. => eu

शिवोऽहम् => शिवः अहम्

शिवः => m1s => shiva

अहम् => eu

Tradução de subhāṣita em sânscrito

पुस्तकस्था तु या विद्या परहस्तगतं धनम् |

कार्यकाले समुत्पन्ने  सा विद्या न तद् धनम् ||

pustakasthā tu yā vidyā parahastagataṃ dhanam |

kāryakāle samutpanne sā vidyā na tad dhanam ||

[o] conhecimento (विद्या) que está nos livros (पुस्तकस्था) e (tu) [a] riqueza (धनम्) possuída longe (परहस्तगतम् )  no tempo oportuno (कार्यकाले) esse (सा) conhecimento (विद्या) [e] essa (तद्) riqueza (धनम्) não surgirão (समुत्पन्ने).